.:: Mahavigyan !! The Ultimate Science

नामरामायणम्

NāmaRāmāyanͅam

॥बालकाण्डः॥

Bālakānͅdͅahͅ

शुद्धब्रह्मपरात्पर राम्॥१॥

ŚuddhaBrahmaparātpara Rām ॥1॥

Ram, Pure Brahma, beyond even the transcendental

कालात्मकपरमेश्वर राम्॥२॥

Kālātmakaparameśvara Rām ॥2॥

Ram, identical with time, Supreme God

शेषतल्पसुखनिद्रित राम्॥३॥

Śeṣatalpasukhanidrita Rām ॥3॥

Ram, pleasantly sleeping on Sheshnag as bed

ब्रह्माद्यामरप्रार्थित राम्॥४॥

Brahmādyāmaraprārthita Rām ॥4॥

Ram, solicited by Brahma and others (to incarnate in the Sun dynasty)

चण्डकिरणकुलमण्डन राम्॥५॥

Canͅdͅakiranͅakulamanͅdͅana Rām ॥5॥

Ram, adorned the Sun Dynasty

श्रीमद्दशरथनन्दन राम्॥६॥

ŚrīmadDaśarathanandana Rām ॥6॥

Ram, son of King Dasharatha

कौसल्यासुखवर्धन राम्॥७॥

Kausalyāsukhavardhana Rām ॥7॥

Ram, amplified Kausalya’s joy

विश्वामित्रप्रियधन राम्॥८॥

Viśvāmitrapriyadhana Rām ॥8॥

Ram, Sage Vishwamitra’s dear treasure

घोरताटकाघातक राम्॥९॥

Ghoratāṭakāghātaka Rām॥9॥

Ram, slayed the terrible Tadka

मारीचादिनिपातक राम्॥१०॥

Mārīcādinipātaka Rām ॥10॥

Ram, pulled down Maricha and others

कौशिकमखसंरक्षक राम्॥११॥

Kauśikamakhasamrakśaka Rām ॥11॥

Ram, protector of Sage Kaushika’s yagna

श्रीमदहल्योद्धारक राम्॥१२॥

Śrīmadahalyoddhāraka Rām ॥12॥

Ram, liberator of Devi Ahalya

गौतममुनिसम्पूजित राम्॥१३॥

Gautamamunisampūjita Rām ॥13॥

Ram, worshipped by Sage Gautama

सुरमुनिवरगणसंस्तुत राम्॥१४॥

Suramunivaraganͅasamstuta Rām ॥14॥

Ram, praised by gods and sages

नाविकधावितमृदुपद राम्॥१५॥

Nāvikadhāvitamrͅdupada Rām ॥15॥

Ram, His soft feet washed by the boatman (Kevat)

मिथिलापुरजनमोहक राम्॥१६॥

Mithilāpurajanamohaka Rām ॥16॥

Ram, enchanted Mithila’s people

विदेहमानसरञ्जक राम्॥१७॥

Videhamānasarañjaka Rām ॥17॥

Ram, delighted King Videha’s (Janak) heart

त्र्यम्बककार्मुकभञ्जक राम्॥१८॥

Tryambakakārmukabhañjaka Rām॥18॥

Ram, broke Tryambaka’s (Shiva) bow

सीतार्पितवरमालिक राम्॥१९॥

Sītārpitavaramālika Rām ॥19॥

Ram, garlanded as the groom by Sita

कृतवैवाहिककौतुक राम्॥२०॥

Krͅtavaivāhikakautuka Rām ॥20॥

Ram, married wonderfully

भार्गवदर्पविनाशक राम्॥२१॥

Bhārgavadarpavināśaka Rām ॥21॥

Ram, destroyed Bhargava’s (Parashuram) ego

श्रीमदयोध्यापालक राम्॥२२॥

Śrīmadayodhyāpālaka Rām ॥22॥

Ram, the nourisher of Ayodhya

राम् राम् जय राजा राम्।

Rām Rām jaya Rājā Rām ।

राम् राम् जय सीता राम्॥

Rām Rām jaya Sītā Rām ।।

॥अयोध्याकाण्डः॥

Ayodhyākānͅdͅahͅ

अगणितगुणगणभूषित राम्॥२३॥

Aganͅitagunͅaganͅabhūṣita Rām ॥23॥

Ram, adorned with innumerable virtues

अवनीतनयाकामित राम्॥२४॥

Avanītanayākāmita Rām ॥24॥

Ram, desired by Avani’s (Mother Earth) daughter (Sita)

राकाचन्द्रसमानन राम्॥२५॥

Rākācandrasamānana Rām ॥25॥

Ram, with face like the full moon

पितृवाक्याश्रितकानन राम्॥२६॥

Pitrͅvākyāśritakānana Rām ॥26॥

Ram, dwelled in forest following His father’s word

प्रियगुहविनिवेदितपद राम्॥२७॥

Priyaguhaviniveditapada Rām ॥27॥

Ram, in whose feet dear Guha (Nishadraj) offered himself

तत्क्षालितनिजमृदुपद राम्॥२८॥

Tatkśālitanijamrͅdupada Rām ॥28॥

Ram, His soft feet washed by Guha

भरद्वाजमुखानन्दक राम्॥२९॥

Bharadvājamukhānandaka Rām ॥29॥

Ram, brought joy to Sage Bharadwaja

चित्रकूटाद्रिनिकेतन राम्॥३०॥

Citrakūtādriniketana Rām ॥30॥

Ram, made Chitrakoot Mountain His home

दशरथसन्ततचिन्तित राम्॥३१॥

Daśarathasantatacintita Rām ॥31॥

Ram, constantly thought of Dasharatha

कैकेयीतनयार्थित राम्॥३२॥

Kaikeyītanayārthita Rām ॥32॥

Ram, desired by Kaikeyi’s son (Bharat)

विरचितनिजपितृकर्मक राम्॥३३॥

Viracitanijapitrͅkarmaka Rām ॥33॥

Ram, performed His father’s last rites

भरतार्पितनिजपादुक राम्॥३४॥

Bharatārpitanijapāduka Rām ॥34॥

Ram, gave His sandal (footwear) to Bharat

राम् राम् जय राजा राम्।

Rām Rām jaya Rājā Rām ।

राम् राम् जय सीता राम्॥

Rām Rām jaya Sītā Rām ।।

॥अरण्यकाण्डः॥

Aranͅyakānͅdͅahͅ

दण्डकवनजनपावन राम्॥३५॥

danͅdͅakavanajanapāvana Rām ॥35॥

Ram, purified the inhabitants of Dandaka forest

दुष्टविराधविनाशन राम्॥३६॥

Duṣṭavirādhavināśana Rām ॥36॥

Ram, killed evil Viradha

शरभङ्गसुतीक्ष्णार्चित राम्॥३७॥

Śarabhaṅgasutīkśnͅārcita Rām ॥37॥

Ram, revered by Sages Sharbhang and Sutikshna

अगस्त्यानुग्रहवर्धित राम्॥३८॥

Agastyānugrahavardhita Rām ॥38॥

Ram, blessed by Sage Agastya

गृध्राधिपसंसेवित राम्॥३९॥

Grͅdhrādhipasamsevita Rām ॥39॥

Ram, served by the King of Vultures (Jatayu)

पञ्चवटीतटसुस्थित राम्॥४०॥

Pañcavaṭītaṭasusthita Rām ॥40॥

Ram, resided by the river in Panchavati

शूर्पणखार्तिविधायक राम्॥४१॥

Śūrpanͅakhārtividhāyaka Rām ॥41॥

Ram, delivered pain to Shurpanakha

खरदूषणमुखसूदक राम्॥४२॥

Kharadūṣanͅamukhasūdaka Rām ॥42॥

Ram, smashed Khara and Dushana’s faces

सीताप्रियहरिणानुग राम्॥४३॥

Sītāpriyaharinͅānuga Rām ॥43॥

Ram, went after the deer Sita wanted

मारीचार्तिकृदाशुग राम्॥४४॥

Mārīcārtikrͅdāśuga Rām ॥44॥

Ram, gave pain to Maricha with His arrow

विनष्टसीतान्वेषक राम्॥४५॥

VinaṣṭaSītānveṣaka Rām ॥45॥

Ram, searched for lost Sita

गृध्राधिपगतिदायक राम्॥४६॥

Grͅdhrādhipagatidāyaka Rām ॥46॥

Ram, granted liberation to Jatayu

शबरीदत्तफलाशन राम्॥४७॥

Śabarīdattaphalāśana Rām ॥47॥

Ram, accepting fruits given by Shabari

कबन्धबाहुच्छेदक राम्॥४८॥

Kabandhabāhucchedaka Rām ॥48॥

Ram, sliced Kabandha’s arms

राम् राम् जय राजा राम्।

Rām Rām jaya Rājā Rām ।

राम् राम् जय सीता राम्॥

Rām Rām jaya Sītā Rām ।।

॥किष्किन्धाकाण्डः॥

Kiṣkindhākānͅdͅahͅ

हनुमत्सेवितनिजपद राम्॥४९॥

Hanumatsevitanijapada Rām ॥49॥

Ram, His feet served by Hanuman

नतसुग्रीवाभीष्टद राम्॥५०॥

NataSugrīvābhīṣṭada Rām ॥50॥

Ram, granted surrendered Sugriva’s desire

गर्वितवालिसंहारक राम्॥५१॥

Garvitavālisamhāraka Rām ॥51॥

Ram, slayed arrogant Bali

वानरदूतप्रेषक राम्॥५२॥

Vānaradūtapreṣaka Rām ॥52॥

Ram, sent Vanaras as messengers

हितकरलक्ष्मणसंयुत राम्॥५३॥

HitakaraLakśmanͅasanyuta Rām ॥53॥

Ram, bestower of welfare with Lakshman

राम् राम् जय राजा राम्।

Rām Rām jaya Rājā Rām ।

राम् राम् जय सीता राम्॥

Rām Rām jaya Sītā Rām ।।

॥सुन्दरकाण्डः॥

Sundarakānͅdͅahͅ

कपिवरसन्ततसंस्मृत राम्॥५४॥

Kapivarasantatasansmrͅta Rām ॥54॥

Ram, always remembered by the best among monkeys (Hanuman)

तद्‍गतिविघ्नध्वंसक राम्॥५५॥

Tadgativighnadhvansaka Rām ॥55॥

Ram, destroyed obstacles in his (Hanuman’s) path

सीताप्राणाधारक राम्॥५६॥

Sītāprānͅādhāraka Rām ॥56॥

Ram, the very foundation of Sita’s life

दुष्टदशाननदूषित राम्॥५७॥

duṣṭaDaśānanadūṣita Rām ॥57॥

Ram, hated by evil Ravana

शिष्टहनूमद्‍भूषित राम्॥५८॥

ŚiṣṭaHanūmadbhūṣita Rām ॥58॥

Ram, adored by the humble Hanuman

सीतावेदितकाकावन राम्॥५९॥

Sītāveditakākāvana Rām ॥59॥

Ram, told Kakavan story by Sita

कृतचूडामणिदर्शन राम्॥६०॥

Krͅtacūdͅāmanͅidarśana Rām ॥60॥

Ram, saw (Sita’s) Chudamani (a kind of bangle)

कपिवरवचनाश्वासित राम्॥६१॥

Kapivaravacanāśvāsita Rām ॥61॥

Ram, comforted by Hanuman’s words

राम् राम् जय राजा राम्।

Rām Rām jaya Rājā Rām ।

राम् राम् जय सीता राम्॥

Rām Rām jaya Sītā Rām ।।

॥युद्धकाण्डः॥

Yuddhakānͅdͅahͅͅ

रावणनिधनप्रस्थित राम्॥६२॥

Rāvanͅanidhanaprasthita Rām ॥62॥

Ram, set forth to kill Ravana

वानरसैन्यसमावृत राम्॥६३॥

Vānarasainyasamāvrͅta Rām ॥63॥

Ram, surrounded by Vanara army

शोषितसरिदीशार्थित राम्॥६४॥

Śoṣitasaridīśārthita Rām ॥64॥

Ram, from whom the threatened ocean pleaded (for mercy)

विभीषणाभयदायक राम्॥६५॥

Vibhīṣanͅābhayadāyaka Rām ॥65॥

Ram, granted security from fears to Vibhishana

पर्वतसेतुनिबन्धक राम्॥६६॥

Parvatasetunibandhaka Rām ॥66॥

Ram, built bridge of rocks

कुम्भकर्णशिरच्छेदक राम्॥६७॥

Kumbhakarnͅaśiracchedaka Rām ॥67॥

Ram, sliced Kumbhakarna’s head

राक्षससङ्घविमर्दक राम्॥६८॥

Rākśasasaṅghavimardaka Rām ॥68॥

Ram, destroyed Rakshasa army

अहिमहिरावणचारण राम्॥६९॥

Ahimahirāvanͅacāranͅa Rām ॥69॥

Ram, trampled Ahiravan and Mahiravan

संहृतदशमुखरावण राम्॥७०॥

SamhrͅtaDaśamkhaRāvanͅa Rām ॥70॥

Ram, made ten-faced Ravana fall down

विधिभवमुखसुरसंस्तुत राम्॥७१॥

Vidhibhavamukhasurasamstuta Rām ॥71॥

Ram, praised by Brahma, Shiva and other gods

खस्थितदशरथवीक्षित राम्॥७२॥

KhasthitaDaśarathavīkśita Rām ॥72॥

Ram, witnessed by Dasharatha from heaven

सीतादर्शनमोदित राम्॥७३॥

Sītādarśanamodita Rām ॥73॥

Ram, elated upon seeing Sita

अभिषिक्तविभीषणनत राम्॥७४॥

AbhiṣiktaVibhīṣanͅanata Rām ॥74॥

Ram, coronated Vibhishana bowed down (to Him)

पुष्पकयानारोहण राम्॥७५॥

Puṣpakayānārohanͅa Rām ॥75॥

Ram, ascended Pushpaka (aerial vehicle)

भरद्वाजादिनिषेवण राम्॥७६॥

Bharadvājādiniṣevanͅa Rām ॥76॥

Ram, visited Bharadwaja and other sages

भरतप्राणप्रियकर राम्॥७७॥

Bharataprānͅapriyakara Rām ॥77॥

Ram, dearer than life to Bharat

साकेतपुरीभूषण राम्॥७८॥

Sāketapurībhūṣanͅa Rām ॥78॥

Ram, jewel of Saketpuri (Ayodhya)

सकलस्वीयसमानत राम्॥७९॥

Sakalasvīyasamānata Rām ॥79॥

Ram, for whom everyone is equally His own

रत्नलसत्पीठास्थित राम्॥८०॥

Ratnalasatpīṭhāsthita Rām ॥80॥

Ram, seated on bejeweled throne

पट्टाभिषेकालङ्कृत राम्॥८१॥

Paṭṭābhiṣekālṅkrͅta Rām ॥81॥

Ram, decorated with the crown

पार्थिवकुलसम्मानित राम्॥८२॥

Pārthivakulasammānita Rām ॥82॥

Ram, honored by kings’ gathering

विभीषणार्पितरङ्गक राम्॥८३॥

VibhīṣanͅārpitaRaṅgaka Rām ॥83॥

Ram, gave Ranga (idol at SriRanganath temple) to Vibhishana

कीशकुलानुग्रहकर राम्॥८४॥

Kīśakulānugrahakara Rām ॥84॥

Ram, blessed the Vanara clan

सकलजीवसंरक्षक राम्॥८५॥

Sakalajīvasamrakśaka Rām ॥85॥

Ram, protector of all beings

समस्तलोकाधारक राम्॥८६॥

Samastalokādhāraka Rām ॥86॥

Ram, foundation of entire world

राम् राम् जय राजा राम्।

Rām Rām jaya Rājā Rām ।

राम् राम् जय सीता राम्॥

Rām Rām jaya Sītā Rām ।।

॥उत्तरकाण्डः॥

Uttarakānͅdͅahͅ

आगतमुनिगणसंस्तुत राम्॥८७॥

Āgatamuniganͅasamstuta Rām ॥87॥

Ram, praised by all sages coming to Him

विश्रुतदशकण्ठोद्भव राम्॥८८॥

ViśrutaDaśakanͅṭhodbhava Rām ॥88॥

Ram, heard Ravana’s origin story

सीतालिङ्गननिर्वृत राम्॥८९॥

Sītāliṅgananirvrͅta Rām ॥89॥

Ram, content in Sita’s embrace

नीतिसुरक्षितजनपद राम्॥९०॥

Nītisurakśitajanapada Rām ॥90॥

Ram, protecting His state with principles

विपिनत्याजितजनकज राम्॥९१॥

Vipinatyājitajanakaja Rām ॥91॥

Ram, abandoned Janaka’s daughter (Sita) in the forest

कारितलवणासुरवध राम्॥९२॥

Kāritalavanͅāsuravadha Rām ॥92॥

Ram, caused Lavanasura’s death

स्वर्गतशम्बुकसंस्तुत राम्॥९३॥

Svargataśambukasamstuta Rām ॥93॥

Ram, praised by heaven-bound Shambuka

स्वतनयकुशलवनन्दित राम्॥९४॥

SvatanayaKuśaLavanandita Rām ॥94॥

Ram, pleased by His sons Luv and Kush

अश्वमेधक्रतुदीक्षित राम्॥९५॥

Aśvamedhakratudīkśita Rām ॥95॥

Ram, performed Ashvamedha

कालावेदितसुरपद राम्॥९६॥

Kālāveditasurapada Rām ॥96॥

Ram, whom Kaal communicated His divine status

आयोध्यकजनमुक्तिद राम्॥९७॥

Āyodhyakajanamuktida Rām ॥97॥

Ram, granted liberation to Ayodhya’s people

विधिमुखविबुधानन्दक राम्॥९८॥

Vidhimukhvubudhānandaka Rām ॥98॥

Ram, brought joy to Brahma and others

तेजोमयनिजरूपक राम्॥९९॥

Tejomayanijarūpaka Rām ॥99॥

Ram, assumed His radiant form

संसृतिबन्धविमोचक राम्॥१००॥

Samsrͅtibandhavimocaka Rām ॥100॥

Ram, emancipates from worldly bondages

धर्मस्थापनतत्पर राम्॥१०१॥

Dharmasthāpanatatpara Rām ॥101॥

Ram, devoted to establishing Dharma

भक्तिपरायणमुक्तिद राम्॥१०२॥

Bhaktiparāyanͅamuktida Rām ॥102॥

Ram, grants liberation to ardent devotees

सर्वचराचरपालक राम्॥१०३॥

Sarvacarācarapālaka Rām ॥103॥

Ram, nourisher of all creation

सर्वभवामयवारक राम्॥१०४॥

Sarvabhavāmayavāraka Rām ॥104॥

Ram, remover of all worldly traps

वैकुण्ठालयसंस्थित राम्॥१०५॥

Vaikunͅṭhālayasamsthita Rām ॥105॥

Ram, seated in Vaikuntha

नित्यानन्दपदस्थित राम्॥१०६॥

Nityānandapadasthita Rām ॥106॥

Ram, eternally placed in state of bliss

राम् राम् जय राजा राम्॥१०७॥

Rām Rām jaya Rājā Rām ॥107॥

Ram, Ram, Hail King Ram

राम् राम् जय सीता राम्॥१०८॥

Rām Rām jaya Sītā Rām ॥108॥

Ram, Ram, Hail Sita Ram

राम् राम् जय राजा राम्।

Rām Rām jaya Rājā Rām ।

राम् राम् जय सीता राम्॥

Rām Rām jaya Sītā Rām ।।

॥इति नामरामायणम् सम्पूर्णम्॥

Iti NāmaRāmāyanͅam Sampūrnͅam